Original

दुर्योधन उवाच ।एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीयते ।आयुधानामियं चापि वृता त्वत्संमते गदा ॥ २६ ॥

Segmented

दुर्योधन उवाच एकः चेद् योद्धुम् आक्रन्दे वरो ऽद्य मम दीयते आयुधानाम् इयम् च अपि वृता त्वद्-संमते गदा

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
योद्धुम् युध् pos=vi
आक्रन्दे आक्रन्द pos=n,g=m,c=7,n=s
वरो वर pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
मम मद् pos=n,g=,c=6,n=s
दीयते दा pos=v,p=3,n=s,l=lat
आयुधानाम् आयुध pos=n,g=n,c=6,n=p
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
वृता वृ pos=va,g=f,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
संमते सम्मन् pos=va,g=n,c=7,n=s,f=part
गदा गदा pos=n,g=f,c=1,n=s