Original

अयमिष्टं च ते कामं वीर भूयो ददाम्यहम् ।हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि ॥ २५ ॥

Segmented

अयम् इष्टम् च ते कामम् वीर भूयो ददामि अहम् हत्वा एकम् भवतो राज्यम् हतो वा स्वर्गम् आप्नुहि

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
इष्टम् इष् pos=va,g=m,c=2,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=4,n=s
कामम् काम pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
भूयो भूयस् pos=i
ददामि दा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
हत्वा हन् pos=vi
एकम् एक pos=n,g=m,c=2,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot