Original

एक एकेन संगम्य यत्ते संमतमायुधम् ।तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः ॥ २४ ॥

Segmented

एक एकेन संगम्य यत् ते संमतम् आयुधम् तत् त्वम् आदाय युध्यस्व प्रेक्षकाः ते वयम् स्थिताः

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एकेन एक pos=n,g=m,c=3,n=s
संगम्य संगम् pos=vi
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
संमतम् सम्मन् pos=va,g=n,c=1,n=s,f=part
आयुधम् आयुध pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आदाय आदा pos=vi
युध्यस्व युध् pos=v,p=2,n=s,l=lot
प्रेक्षकाः प्रेक्षक pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part