Original

दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि संगरम् ।यस्त्वमेको हि नः सर्वान्संयुगे योद्धुमिच्छसि ॥ २३ ॥

Segmented

दिष्ट्या शूरो ऽसि कौरव्य दिष्ट्या जानासि संगरम् यः त्वम् एको हि नः सर्वान् संयुगे योद्धुम् इच्छसि

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
शूरो शूर pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जानासि ज्ञा pos=v,p=2,n=s,l=lat
संगरम् संगर pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
योद्धुम् युध् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat