Original

युधिष्ठिर उवाच ।दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन ।दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज ॥ २२ ॥

Segmented

युधिष्ठिर उवाच दिष्ट्या त्वम् अपि जानीषे क्षत्र-धर्मम् सुयोधन दिष्ट्या ते वर्तते बुद्धिः युद्धाय एव महा-भुज

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
सुयोधन सुयोधन pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
एव एव pos=i
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s