Original

पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च ।मित्राणां सुहृदां चैव बान्धवानां तथैव च ॥ २० ॥

Segmented

पुत्राणाम् भरत-श्रेष्ठ शकुनेः सौबलस्य च मित्राणाम् सुहृदाम् च एव बान्धवानाम् तथा एव च

Analysis

Word Lemma Parse
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
pos=i
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
बान्धवानाम् बान्धव pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i