Original

न हि संतर्जना तेन श्रुतपूर्वा कदाचन ।राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् ॥ २ ॥

Segmented

न हि संतर्जना तेन श्रुत-पूर्वा कदाचन राज-भावेन मान्यः च सर्व-लोकस्य सो ऽभवत्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
संतर्जना संतर्जन pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
श्रुत श्रु pos=va,comp=y,f=part
पूर्वा पूर्व pos=n,g=f,c=1,n=s
कदाचन कदाचन pos=i
राज राजन् pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
मान्यः मानय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan