Original

जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः ।मद्रराजस्य शल्यस्य भूरिश्रवस एव च ॥ १९ ॥

Segmented

जयद्रथस्य शूरस्य भगदत्तस्य च उभयोः मद्र-राजस्य शल्यस्य भूरिश्रवस एव च

Analysis

Word Lemma Parse
जयद्रथस्य जयद्रथ pos=n,g=m,c=6,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
भगदत्तस्य भगदत्त pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
मद्र मद्र pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
शल्यस्य शल्य pos=n,g=m,c=6,n=s
भूरिश्रवस भूरिश्रवस् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i