Original

अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम् ।बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः ॥ १८ ॥

Segmented

अद्य आनृण्यम् गमिष्यामि क्षत्रियाणाम् यशस्विनाम् बाह्लीक-द्रोण-भीष्मानाम् कर्णस्य च महात्मनः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
यशस्विनाम् यशस्विन् pos=a,g=m,c=6,n=p
बाह्लीक वाह्लीक pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
भीष्मानाम् भीष्म pos=n,g=m,c=6,n=p
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s