Original

अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे ।अन्वंशाभ्यागतान्सर्वानृतून्संवत्सरो यथा ॥ १६ ॥

Segmented

अहम् उत्थाय वः सर्वान् प्रतियोत्स्यामि संयुगे अनु अंश-अभ्यागतान् सर्वान् ऋतून् संवत्सरो यथा

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
उत्थाय उत्था pos=vi
वः त्वद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रतियोत्स्यामि प्रतियुध् pos=v,p=1,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s
अनु अनु pos=i
अंश अंश pos=n,comp=y
अभ्यागतान् अभ्यागम् pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
ऋतून् ऋतु pos=n,g=m,c=2,n=p
संवत्सरो संवत्सर pos=n,g=m,c=1,n=s
यथा यथा pos=i