Original

धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप ।धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम् ॥ १५ ॥

Segmented

धर्म-मूला सताम् कीर्तिः मनुष्याणाम् जनाधिप धर्मम् च एव इह कीर्तिम् च पालयन् प्रब्रवीमि अहम्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
मूला मूल pos=n,g=f,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
इह इह pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
प्रब्रवीमि प्रब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s