Original

यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः ।एकः सर्वानहं क्रुद्धो न तान्योद्धुमिहोत्सहे ॥ १४ ॥

Segmented

यमाभ्याम् युयुधानाद् वा ये च अन्ये तव सैनिकाः एकः सर्वान् अहम् क्रुद्धो न तान् योद्धुम् इह उत्सहे

Analysis

Word Lemma Parse
यमाभ्याम् यम pos=n,g=m,c=5,n=d
युयुधानाद् युयुधान pos=n,g=m,c=5,n=s
वा वा pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
एकः एक pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
तान् तद् pos=n,g=m,c=2,n=p
योद्धुम् युध् pos=vi
इह इह pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat