Original

विशेषतो विकवचः श्रान्तश्चापः समाश्रितः ।भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः ॥ १२ ॥

Segmented

विशेषतो विकवचः श्रान्तः च अपः समाश्रितः भृशम् विक्षन्-गात्रः च श्रान्त-वाहन-सैनिकः

Analysis

Word Lemma Parse
विशेषतो विशेषतः pos=i
विकवचः विकवच pos=a,g=m,c=1,n=s
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
अपः अप् pos=n,g=m,c=2,n=p
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
विक्षन् विक्षन् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
pos=i
श्रान्त श्रम् pos=va,comp=y,f=part
वाहन वाहन pos=n,comp=y
सैनिकः सैनिक pos=n,g=m,c=1,n=s