Original

एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर ।न ह्येको बहुभिर्वीरैर्न्याय्यं योधयितुं युधि ॥ ११ ॥

Segmented

एकैकेन तु माम् यूयम् योधयध्वम् युधिष्ठिर न हि एकः बहुभिः वीरैः न्याय्यम् योधयितुम् युधि

Analysis

Word Lemma Parse
एकैकेन एकैक pos=n,g=m,c=3,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
योधयध्वम् योधय् pos=v,p=2,n=p,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
एकः एक pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
योधयितुम् योधय् pos=vi
युधि युध् pos=n,g=f,c=7,n=s