Original

आत्तशस्त्रै रथगतैर्बहुभिः परिवारितः ।कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सहे ॥ १० ॥

Segmented

आत्त-शस्त्रैः रथ-गतैः बहुभिः परिवारितः कथम् एकः पदातिः सन्न् अशस्त्रो योद्धुम् उत्सहे

Analysis

Word Lemma Parse
आत्त आदा pos=va,comp=y,f=part
शस्त्रैः शस्त्र pos=n,g=m,c=3,n=p
रथ रथ pos=n,comp=y
गतैः गम् pos=va,g=m,c=3,n=p,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
एकः एक pos=n,g=m,c=1,n=s
पदातिः पदाति pos=n,g=m,c=1,n=s
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
अशस्त्रो अशस्त्र pos=a,g=m,c=1,n=s
योद्धुम् युध् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat