Original

धृतराष्ट्र उवाच ।एवं संतर्ज्यमानस्तु मम पुत्रो महीपतिः ।प्रकृत्या मन्युमान्वीरः कथमासीत्परंतपः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच एवम् संतर्जय् तु मम पुत्रो महीपतिः प्रकृत्या मन्युमान् वीरः कथम् आसीत् परंतपः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
संतर्जय् संतर्जय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
मन्युमान् मन्युमत् pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
परंतपः परंतप pos=a,g=m,c=1,n=s