Original

क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरः ।हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ ।वृत्रश्च निहतो राजन्क्रिययैव न संशयः ॥ ९ ॥

Segmented

क्रिया-अभ्युपायैः पूर्वम् हि हिरण्याक्षो महा-असुरः हिरण्यकशिपुः च एव क्रियया एव निषूदितौ वृत्रः च निहतो राजन् क्रियया एव न संशयः

Analysis

Word Lemma Parse
क्रिया क्रिया pos=n,comp=y
अभ्युपायैः अभ्युपाय pos=n,g=m,c=3,n=p
पूर्वम् पूर्वम् pos=i
हि हि pos=i
हिरण्याक्षो हिरण्याक्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
हिरण्यकशिपुः हिरण्यकशिपु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
क्रियया क्रिया pos=n,g=f,c=3,n=s
एव एव pos=i
निषूदितौ निषूदय् pos=va,g=m,c=1,n=d,f=part
वृत्रः वृत्र pos=n,g=m,c=1,n=s
pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
क्रियया क्रिया pos=n,g=f,c=3,n=s
एव एव pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s