Original

क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः ।क्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना ॥ ८ ॥

Segmented

क्रिया-अभ्युपायैः इन्द्रेण निहता दैत्य-दानवाः क्रिया-अभ्युपायैः बहुभिः बलिः बद्धो महात्मना

Analysis

Word Lemma Parse
क्रिया क्रिया pos=n,comp=y
अभ्युपायैः अभ्युपाय pos=n,g=m,c=3,n=p
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
दैत्य दैत्य pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
क्रिया क्रिया pos=n,comp=y
अभ्युपायैः अभ्युपाय pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
बलिः बलि pos=n,g=m,c=1,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s