Original

एतस्मात्कारणात्पाप जीवितं ते न विद्यते ।उत्तिष्ठोत्तिष्ठ युध्यस्व तत्ते श्रेयो भविष्यति ॥ ६७ ॥

Segmented

एतस्मात् कारणात् पाप जीवितम् ते न विद्यते उत्तिष्ठ उत्तिष्ठ युध्यस्व तत् ते श्रेयो भविष्यति

Analysis

Word Lemma Parse
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणात् कारण pos=n,g=n,c=5,n=s
पाप पाप pos=a,g=m,c=8,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
युध्यस्व युध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt