Original

जीवितं तव दुष्प्रज्ञ मयि संप्रति वर्तते ।जीवयेयं त्वहं कामं न तु त्वं जीवितुं क्षमः ॥ ६५ ॥

Segmented

जीवितम् तव दुष्प्रज्ञ मयि संप्रति वर्तते जीवयेयम् तु अहम् कामम् न तु त्वम् जीवितुम् क्षमः

Analysis

Word Lemma Parse
जीवितम् जीवित pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
दुष्प्रज्ञ दुष्प्रज्ञ pos=a,g=m,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
संप्रति सम्प्रति pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
जीवयेयम् जीवय् pos=v,p=1,n=s,l=vidhilin
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
कामम् कामम् pos=i
pos=i
तु तु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
क्षमः क्षम pos=a,g=m,c=1,n=s