Original

आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम् ।संशयः सर्वभूतानां विजये नो भविष्यति ॥ ६४ ॥

Segmented

आवयोः जीवतो राजन् मयि च त्वयि च ध्रुवम् संशयः सर्व-भूतानाम् विजये नो भविष्यति

Analysis

Word Lemma Parse
आवयोः मद् pos=n,g=,c=7,n=d
जीवतो जीव् pos=va,g=m,c=7,n=d,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
ध्रुवम् ध्रुवम् pos=i
संशयः संशय pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
विजये विजय pos=n,g=m,c=7,n=s
नो मद् pos=n,g=,c=6,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt