Original

त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे ।पृथिवीं दातुकामोऽपि जीवितेनाद्य मोक्ष्यसे ॥ ६२ ॥

Segmented

त्वम् तु केवल-मौर्ख्येन विमूढो न अवबुध्यसे पृथिवीम् दातु-कामः ऽपि जीवितेन अद्य मोक्ष्यसे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
केवल केवल pos=a,comp=y
मौर्ख्येन मौर्ख्य pos=n,g=n,c=3,n=s
विमूढो विमुह् pos=va,g=m,c=1,n=s,f=part
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
दातु दातु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
जीवितेन जीवित pos=n,g=n,c=3,n=s
अद्य अद्य pos=i
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt