Original

एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम् ।को हि मूढो व्यवस्येत शत्रोर्दातुं वसुंधराम् ॥ ६१ ॥

Segmented

एवम् ऐश्वर्यम् आसाद्य प्रशास्य पृथिवीम् इमाम् को हि मूढो व्यवस्येत शत्रोः दातुम् वसुंधराम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
प्रशास्य प्रशास् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
व्यवस्येत व्यवसा pos=v,p=3,n=s,l=vidhilin
शत्रोः शत्रु pos=n,g=m,c=6,n=s
दातुम् दा pos=vi
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s