Original

किमिदानीं ददासि त्वं को हि ते चित्तविभ्रमः ।अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम् ॥ ५७ ॥

Segmented

किम् इदानीम् ददासि त्वम् को हि ते चित्त-विभ्रमः अभियुक्तः तु को राजा दातुम् इच्छेत् हि मेदिनीम्

Analysis

Word Lemma Parse
किम् किम् pos=i
इदानीम् इदानीम् pos=i
ददासि दा pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
चित्त चित्त pos=n,comp=y
विभ्रमः विभ्रम pos=n,g=m,c=1,n=s
अभियुक्तः अभियुज् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
को pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दातुम् दा pos=vi
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s