Original

धर्मतो याचमानानां शमार्थं च कुलस्य नः ।वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबलम् ॥ ५६ ॥

Segmented

धर्मतो याचमानानाम् शम-अर्थम् च कुलस्य नः वार्ष्णेयम् प्रथमम् राजन् प्रत्याख्याय महा-बलम्

Analysis

Word Lemma Parse
धर्मतो धर्म pos=n,g=m,c=5,n=s
याचमानानाम् याच् pos=va,g=m,c=6,n=p,f=part
शम शम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
नः मद् pos=n,g=,c=6,n=p
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
प्रथमम् प्रथमम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रत्याख्याय प्रत्याख्या pos=vi
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s