Original

अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि ।त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि ॥ ५५ ॥

Segmented

अनीश्वरः च पृथिवीम् कथम् त्वम् दातुम् इच्छसि त्वया इयम् पृथिवी राजन् किम् न दत्ता तदा एव हि

Analysis

Word Lemma Parse
अनीश्वरः अनीश्वर pos=a,g=m,c=1,n=s
pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कथम् कथम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
दातुम् दा pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
किम् किम् pos=i
pos=i
दत्ता दा pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
एव एव pos=i
हि हि pos=i