Original

त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम् ।त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम् ॥ ५४ ॥

Segmented

त्वया दत्ताम् न च इच्छेयम् पृथिवीम् अखिलाम् अहम् त्वाम् तु युद्धे विनिर्जित्य भोक्तास्मि वसुधाम् इमाम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
pos=i
pos=i
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अखिलाम् अखिल pos=a,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
विनिर्जित्य विनिर्जि pos=vi
भोक्तास्मि भुज् pos=v,p=1,n=s,l=lrt
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s