Original

यदि चापि समर्थः स्यास्त्वं दानाय सुयोधन ।नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् ॥ ५२ ॥

Segmented

यदि च अपि समर्थः स्याः त्वम् दानाय सुयोधन न अहम् इच्छेयम् अवनिम् त्वया दत्ताम् प्रशासितुम्

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
अपि अपि pos=i
समर्थः समर्थ pos=a,g=m,c=1,n=s
स्याः अस् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
दानाय दान pos=n,g=n,c=4,n=s
सुयोधन सुयोधन pos=n,g=m,c=8,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
अवनिम् अवनि pos=n,g=f,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
प्रशासितुम् प्रशास् pos=vi