Original

युधिष्ठिर उवाच ।आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः ।नैतन्मनसि मे राजन्वाशितं शकुनेरिव ॥ ५१ ॥

Segmented

युधिष्ठिर उवाच आर्त-प्रलापान् मा तात सलिल-स्थः प्रभाषथाः न एतत् मनसि मे राजन् वाशितम् शकुनेः इव

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आर्त आर्त pos=a,comp=y
प्रलापान् प्रलाप pos=n,g=m,c=2,n=p
मा मा pos=i
तात तात pos=n,g=m,c=8,n=s
सलिल सलिल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
प्रभाषथाः प्रभाष् pos=v,p=2,n=s,l=lan
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वाशितम् वाशित pos=n,g=n,c=1,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
इव इव pos=i