Original

यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम् ।तथाप्येनं हतं युद्धे लोको द्रक्ष्यति माधव ॥ ५ ॥

Segmented

यदि अस्य समरे साह्यम् कुरुते वज्रभृत् स्वयम् तथा अपि एनम् हतम् युद्धे लोको द्रक्ष्यति माधव

Analysis

Word Lemma Parse
यदि यदि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
साह्यम् साह्य pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
वज्रभृत् वज्रभृत् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
तथा तथा pos=i
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
लोको लोक pos=n,g=m,c=1,n=s
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
माधव माधव pos=n,g=m,c=8,n=s