Original

वनमेव गमिष्यामि वसानो मृगचर्मणी ।न हि मे निर्जितस्यास्ति जीवितेऽद्य स्पृहा विभो ॥ ४९ ॥

Segmented

वनम् एव गमिष्यामि वसानो मृग-चर्मणी न हि मे निर्जितस्य अस्ति जीविते ऽद्य स्पृहा विभो

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
वसानो वस् pos=va,g=m,c=1,n=s,f=part
मृग मृग pos=n,comp=y
चर्मणी चर्मन् pos=n,g=n,c=2,n=d
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
निर्जितस्य निर्जि pos=va,g=m,c=6,n=s,f=part
अस्ति अस् pos=v,p=3,n=s,l=lat
जीविते जीवित pos=n,g=n,c=7,n=s
ऽद्य अद्य pos=i
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s