Original

हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा ।एषा ते पृथिवी राजन्भुङ्क्ष्वैनां विगतज्वरः ॥ ४८ ॥

Segmented

हत-बान्धव-भूयिष्ठा हत-अश्वा हत-कुञ्जरा एषा ते पृथिवी राजन् भुङ्क्ष्व एनाम् विगत-ज्वरः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
बान्धव बान्धव pos=n,comp=y
भूयिष्ठा भूयिष्ठ pos=a,g=f,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वा अश्व pos=n,g=f,c=1,n=s
हत हन् pos=va,comp=y,f=part
कुञ्जरा कुञ्जर pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
एनाम् एनद् pos=n,g=f,c=2,n=s
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s