Original

सुहृदस्तादृशान्हित्वा पुत्रान्भ्रातॄन्पितॄनपि ।भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः ॥ ४६ ॥

Segmented

सुहृदः तादृशान् हित्वा पुत्रान् भ्रातॄन् पितॄन् अपि भवद्भिः च हृते राज्ये को नु जीवेत मादृशः

Analysis

Word Lemma Parse
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
तादृशान् तादृश pos=a,g=m,c=2,n=p
हित्वा हा pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
अपि अपि pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
pos=i
हृते हृ pos=va,g=n,c=7,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
जीवेत जीव् pos=v,p=3,n=s,l=vidhilin
मादृशः मादृश pos=a,g=m,c=1,n=s