Original

अस्त्विदानीमियं राजन्केवला पृथिवी तव ।असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् ॥ ४५ ॥

Segmented

अस्तु इदानीम् इयम् राजन् केवला पृथिवी तव असहायो हि को राजा राज्यम् इच्छेत् प्रशासितुम्

Analysis

Word Lemma Parse
अस्तु अस् pos=v,p=3,n=s,l=lot
इदानीम् इदानीम् pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
केवला केवल pos=a,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
असहायो असहाय pos=a,g=m,c=1,n=s
हि हि pos=i
को pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
प्रशासितुम् प्रशास् pos=vi