Original

न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित् ।द्रोणे कर्णे च संशान्ते निहते च पितामहे ॥ ४४ ॥

Segmented

न तु इदानीम् अहम् मन्ये कार्यम् युद्धेन कर्हिचित् द्रोणे कर्णे च संशान्ते निहते च पितामहे

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
इदानीम् इदानीम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
कार्यम् कार्य pos=n,g=n,c=2,n=s
युद्धेन युद्ध pos=n,g=n,c=3,n=s
कर्हिचित् कर्हिचित् pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
pos=i
संशान्ते संशम् pos=va,g=m,c=7,n=s,f=part
निहते निहन् pos=va,g=m,c=7,n=s,f=part
pos=i
पितामहे पितामह pos=n,g=m,c=7,n=s