Original

क्षीणरत्नां च पृथिवीं हतक्षत्रियपुंगवाम् ।नाभ्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् ॥ ४२ ॥

Segmented

क्षीण-रत्नाम् च पृथिवीम् हत-क्षत्रिय-पुंगवाम् न अभ्युत्सहामि अहम् भोक्तुम् विधवाम् इव योषितम्

Analysis

Word Lemma Parse
क्षीण क्षि pos=va,comp=y,f=part
रत्नाम् रत्न pos=n,g=f,c=2,n=s
pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
हत हन् pos=va,comp=y,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
पुंगवाम् पुंगव pos=n,g=f,c=2,n=s
pos=i
अभ्युत्सहामि अभ्युत्सह् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
भोक्तुम् भुज् pos=vi
विधवाम् विधवा pos=n,g=f,c=2,n=s
इव इव pos=i
योषितम् योषित् pos=n,g=f,c=2,n=s