Original

दुर्योधन उवाच ।यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन ।त इमे निहताः सर्वे भ्रातरो मे जनेश्वर ॥ ४१ ॥

Segmented

दुर्योधन उवाच यद्-अर्थम् राज्यम् इच्छामि कुरूणाम् कुरु-नन्दन त इमे निहताः सर्वे भ्रातरो मे जनेश्वर

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s