Original

हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि ।निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि ॥ ४० ॥

Segmented

हत्वा वा समरे पार्थान् स्फीतम् राज्यम् अवाप्नुहि निहतो वा रणे ऽस्माभिः वीर-लोकम् अवाप्स्यसि

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
वा वा pos=i
समरे समर pos=n,g=n,c=7,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
स्फीतम् स्फीत pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
रणे रण pos=n,g=m,c=7,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
वीर वीर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt