Original

दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम् ।निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते ॥ ४ ॥

Segmented

दैवीम् मायाम् इमाम् कृत्वा सलिल-अन्तर्गतः हि अयम् निकृत्या निकृति-प्रज्ञः न मे जीवन् विमोक्ष्यते

Analysis

Word Lemma Parse
दैवीम् दैव pos=a,g=f,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
सलिल सलिल pos=n,comp=y
अन्तर्गतः अन्तर्गम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
निकृत्या निकृति pos=n,g=f,c=3,n=s
निकृति निकृति pos=n,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
विमोक्ष्यते विमुच् pos=v,p=3,n=s,l=lrt