Original

युधिष्ठिर उवाच ।आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे ।तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन ॥ ३९ ॥

Segmented

युधिष्ठिर उवाच आश्वस्ता एव सर्वे स्म चिरम् त्वाम् मृगयामहे तद् इदानीम् समुत्तिष्ठ युध्यस्व इह सुयोधन

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आश्वस्ता आश्वस् pos=va,g=m,c=1,n=p,f=part
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
स्म स्म pos=i
चिरम् चिरम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
मृगयामहे मृगय् pos=v,p=1,n=p,l=lat
तद् तद् pos=n,g=n,c=2,n=s
इदानीम् इदानीम् pos=i
समुत्तिष्ठ समुत्था pos=v,p=2,n=s,l=lot
युध्यस्व युध् pos=v,p=2,n=s,l=lot
इह इह pos=i
सुयोधन सुयोधन pos=n,g=m,c=8,n=s