Original

त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव ।अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे ॥ ३८ ॥

Segmented

त्वम् च आश्वसिहि कौन्तेय ये च अपि अनुगताः ते अहम् उत्थाय वः सर्वान् प्रतियोत्स्यामि संयुगे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
आश्वसिहि आश्वस् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अनुगताः अनुगम् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
उत्थाय उत्था pos=vi
वः त्वद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रतियोत्स्यामि प्रतियुध् pos=v,p=1,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s