Original

अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः ।एकश्चाप्यगणः संख्ये प्रत्याश्वासमरोचयम् ॥ ३६ ॥

Segmented

अ रथः च अ निषङ्गी च निहतः पार्ष्णिसारथिः एकः च अपि अ गणः संख्ये प्रत्याश्वासम् अरोचयम्

Analysis

Word Lemma Parse
pos=i
रथः रथ pos=n,g=m,c=1,n=s
pos=i
pos=i
निषङ्गी निषङ्गिन् pos=a,g=m,c=1,n=s
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पार्ष्णिसारथिः पार्ष्णिसारथि pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
गणः गण pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रत्याश्वासम् प्रत्याश्वास pos=n,g=m,c=2,n=s
अरोचयम् रोचय् pos=v,p=1,n=s,l=lan