Original

दुर्योधन उवाच ।नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत् ।न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत ॥ ३५ ॥

Segmented

दुर्योधन उवाच न एतत् चित्रम् महा-राज यद् भीः प्राणिनम् आविशेत् न च प्राण-भयात् भीतो व्यपयातो ऽस्मि भारत

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यद् यत् pos=i
भीः भी pos=n,g=f,c=1,n=s
प्राणिनम् प्राणिन् pos=n,g=m,c=2,n=s
आविशेत् आविश् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
प्राण प्राण pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
व्यपयातो व्यपया pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s