Original

एष ते प्रथमो धर्मः सृष्टो धात्रा महात्मना ।तं कुरुष्व यथातथ्यं राजा भव महारथ ॥ ३४ ॥

Segmented

एष ते प्रथमो धर्मः सृष्टो धात्रा महात्मना तम् कुरुष्व यथातथ्यम् राजा भव महा-रथ

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रथमो प्रथम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
धात्रा धातृ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
यथातथ्यम् यथातथ्यम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
रथ रथ pos=n,g=m,c=8,n=s