Original

क्व ते कृतास्त्रता याता किं च शेषे जलाशये ।स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत ॥ ३२ ॥

Segmented

क्व ते कृतास्त्र-ता याता किम् च शेषे जलाशये स त्वम् उत्तिष्ठ युध्यस्व क्षत्र-धर्मेण भारत

Analysis

Word Lemma Parse
क्व क्व pos=i
ते त्वद् pos=n,g=,c=6,n=s
कृतास्त्र कृतास्त्र pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
याता या pos=va,g=f,c=1,n=s,f=part
किम् किम् pos=i
pos=i
शेषे शी pos=v,p=2,n=s,l=lat
जलाशये जलाशय pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
युध्यस्व युध् pos=v,p=2,n=s,l=lot
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s