Original

पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम् ।विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् ॥ ३ ॥

Segmented

पश्य इमाम् धार्तराष्ट्रेण मायाम् अप्सु प्रयोजिताम् विष्टभ्य सलिलम् शेते न अस्य मानुषतो भयम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
मायाम् माया pos=n,g=f,c=2,n=s
अप्सु अप् pos=n,g=m,c=7,n=p
प्रयोजिताम् प्रयोजय् pos=va,g=f,c=2,n=s,f=part
विष्टभ्य विष्टम्भ् pos=vi
सलिलम् सलिल pos=n,g=n,c=2,n=s
शेते शी pos=v,p=3,n=s,l=lat
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मानुषतो मानुष pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s