Original

यत्तत्कर्णमुपाश्रित्य शकुनिं चापि सौबलम् ।अमर्त्य इव संमोहात्त्वमात्मानं न बुद्धवान् ॥ २९ ॥

Segmented

यत् तत् कर्णम् उपाश्रित्य शकुनिम् च अपि सौबलम् अमर्त्य इव संमोहात् त्वम् आत्मानम् न बुद्धवान्

Analysis

Word Lemma Parse
यत् यत् pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
उपाश्रित्य उपाश्रि pos=vi
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s
अमर्त्य अमर्त्य pos=a,g=m,c=1,n=s
इव इव pos=i
संमोहात् सम्मोह pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
बुद्धवान् बुध् pos=va,g=m,c=1,n=s,f=part