Original

स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनः ।घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन ॥ २७ ॥

Segmented

स त्वम् उत्तिष्ठ युध्यस्व विनीय भयम् आत्मनः घातयित्वा सर्व-सैन्यम् भ्रातॄन् च एव सुयोधन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
युध्यस्व युध् pos=v,p=2,n=s,l=lot
विनीय विनी pos=vi
भयम् भय pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
घातयित्वा घातय् pos=vi
सर्व सर्व pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सुयोधन सुयोधन pos=n,g=m,c=8,n=s