Original

न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथंचन ।ब्रूहि वा त्वं यया धृत्या शूर त्यजसि संगरम् ॥ २६ ॥

Segmented

न हि शूराः पलायन्ते शत्रून् दृष्ट्वा कथंचन ब्रूहि वा त्वम् यया धृत्या शूर त्यजसि संगरम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
शूराः शूर pos=n,g=m,c=1,n=p
पलायन्ते पलाय् pos=v,p=3,n=p,l=lat
शत्रून् शत्रु pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
कथंचन कथंचन pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s
धृत्या धृति pos=n,g=f,c=3,n=s
शूर शूर pos=n,g=m,c=8,n=s
त्यजसि त्यज् pos=v,p=2,n=s,l=lat
संगरम् संगर pos=n,g=m,c=2,n=s