Original

शूरमानी न शूरस्त्वं मिथ्या वदसि भारत ।शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः ॥ २५ ॥

Segmented

शूर-मानी न शूरः त्वम् मिथ्या वदसि भारत शूरो ऽहम् इति दुर्बुद्धे सर्व-लोकस्य शृण्वतः

Analysis

Word Lemma Parse
शूर शूर pos=n,comp=y
मानी मानिन् pos=a,g=m,c=1,n=s
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मिथ्या मिथ्या pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
शूरो शूर pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part